फाल्गुन
Hindi
    
    Etymology
    
Borrowed from Sanskrit फाल्गुन (phālguna), from फल्गुन (phálguna, “the red one”), from फल्गु (phalgú, “reddish”).
Pronunciation
    
- (Delhi Hindi) IPA(key): /pʰɑːl.ɡʊn/, [pʰäːl.ɡʊ̃n]
 
Noun
    
फाल्गुन • (phālgun) m
Declension
    
Related terms
    
References
    
- Monier Williams (1899) “फाल्गुन”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 670.
 
Nepali
    
    
Proper noun
    
फाल्गुन • (phālguna)
- Phalguna
- the eleventh month in the Vikram Samvat calendar
 - the twelfth month in the lunar Hindu calendar
 
- Synonym: फागुन (phāguna)
 
 
Related terms
    
- (lunar months) वैशाख (vaiśākh), ज्येष्ठ (jyeṣṭha) / जेठ (jeṭh), आषाढ (āṣāḍh), साउन (sāuna), भदौ (bhadau) / भाद्र (bhādra), असोज (asoj) / आश्विन (āśvina), कात्तिक (kāttik) / कार्त्तिक (kārttik), मङ्सिर (maṅsira) / मार्ग (mārga), पुस (pus) / पौष (pauṣ), माघ (māgh), फागुन (phāguna) / फाल्गुन (phālguna), चैत (cait) / चैत्र (caitra) (Category: ne:Hindu lunar calendar months)
 
Further reading
    
- “फाल्गुन”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary], Kathmandu: Nepal Academy, 2018
 - Schmidt, Ruth L. (1993) “फाल्गुन”, in A Practical Dictionary of Modern Nepali, Ratna Sagar
 
Sanskrit
    
    Etymology
    
Vṛddhi derivative of फल्गुन (phálguna, “the red one”), from फल्गु (phalgú, “reddish”).
Declension
    
| Masculine a-stem declension of फाल्गुन (phālguna) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | फाल्गुनः phālgunaḥ  | 
फाल्गुनौ / फाल्गुना¹ phālgunau / phālgunā¹  | 
फाल्गुनाः / फाल्गुनासः¹ phālgunāḥ / phālgunāsaḥ¹  | 
| Vocative | फाल्गुन phālguna  | 
फाल्गुनौ / फाल्गुना¹ phālgunau / phālgunā¹  | 
फाल्गुनाः / फाल्गुनासः¹ phālgunāḥ / phālgunāsaḥ¹  | 
| Accusative | फाल्गुनम् phālgunam  | 
फाल्गुनौ / फाल्गुना¹ phālgunau / phālgunā¹  | 
फाल्गुनान् phālgunān  | 
| Instrumental | फाल्गुनेन phālgunena  | 
फाल्गुनाभ्याम् phālgunābhyām  | 
फाल्गुनैः / फाल्गुनेभिः¹ phālgunaiḥ / phālgunebhiḥ¹  | 
| Dative | फाल्गुनाय phālgunāya  | 
फाल्गुनाभ्याम् phālgunābhyām  | 
फाल्गुनेभ्यः phālgunebhyaḥ  | 
| Ablative | फाल्गुनात् phālgunāt  | 
फाल्गुनाभ्याम् phālgunābhyām  | 
फाल्गुनेभ्यः phālgunebhyaḥ  | 
| Genitive | फाल्गुनस्य phālgunasya  | 
फाल्गुनयोः phālgunayoḥ  | 
फाल्गुनानाम् phālgunānām  | 
| Locative | फाल्गुने phālgune  | 
फाल्गुनयोः phālgunayoḥ  | 
फाल्गुनेषु phālguneṣu  | 
| Notes | 
  | ||
    This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.