सतर्क
Sanskrit
Adjective
सतर्क • (satarka) stem
- alert, cautious, considerate, logical
- having argument or reason, skilled in speculation
Declension
| Masculine a-stem declension of सतर्क (satarka) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | सतर्कः satarkaḥ |
सतर्कौ / सतर्का¹ satarkau / satarkā¹ |
सतर्काः / सतर्कासः¹ satarkāḥ / satarkāsaḥ¹ |
| Vocative | सतर्क satarka |
सतर्कौ / सतर्का¹ satarkau / satarkā¹ |
सतर्काः / सतर्कासः¹ satarkāḥ / satarkāsaḥ¹ |
| Accusative | सतर्कम् satarkam |
सतर्कौ / सतर्का¹ satarkau / satarkā¹ |
सतर्कान् satarkān |
| Instrumental | सतर्केण satarkeṇa |
सतर्काभ्याम् satarkābhyām |
सतर्कैः / सतर्केभिः¹ satarkaiḥ / satarkebhiḥ¹ |
| Dative | सतर्काय satarkāya |
सतर्काभ्याम् satarkābhyām |
सतर्केभ्यः satarkebhyaḥ |
| Ablative | सतर्कात् satarkāt |
सतर्काभ्याम् satarkābhyām |
सतर्केभ्यः satarkebhyaḥ |
| Genitive | सतर्कस्य satarkasya |
सतर्कयोः satarkayoḥ |
सतर्काणाम् satarkāṇām |
| Locative | सतर्के satarke |
सतर्कयोः satarkayoḥ |
सतर्केषु satarkeṣu |
| Notes |
| ||
| Feminine ā-stem declension of सतर्का (satarkā) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | सतर्का satarkā |
सतर्के satarke |
सतर्काः satarkāḥ |
| Vocative | सतर्के satarke |
सतर्के satarke |
सतर्काः satarkāḥ |
| Accusative | सतर्काम् satarkām |
सतर्के satarke |
सतर्काः satarkāḥ |
| Instrumental | सतर्कया / सतर्का¹ satarkayā / satarkā¹ |
सतर्काभ्याम् satarkābhyām |
सतर्काभिः satarkābhiḥ |
| Dative | सतर्कायै satarkāyai |
सतर्काभ्याम् satarkābhyām |
सतर्काभ्यः satarkābhyaḥ |
| Ablative | सतर्कायाः / सतर्कायै² satarkāyāḥ / satarkāyai² |
सतर्काभ्याम् satarkābhyām |
सतर्काभ्यः satarkābhyaḥ |
| Genitive | सतर्कायाः / सतर्कायै² satarkāyāḥ / satarkāyai² |
सतर्कयोः satarkayoḥ |
सतर्काणाम् satarkāṇām |
| Locative | सतर्कायाम् satarkāyām |
सतर्कयोः satarkayoḥ |
सतर्कासु satarkāsu |
| Notes |
| ||
| Neuter a-stem declension of सतर्क (satarka) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | सतर्कम् satarkam |
सतर्के satarke |
सतर्काणि / सतर्का¹ satarkāṇi / satarkā¹ |
| Vocative | सतर्क satarka |
सतर्के satarke |
सतर्काणि / सतर्का¹ satarkāṇi / satarkā¹ |
| Accusative | सतर्कम् satarkam |
सतर्के satarke |
सतर्काणि / सतर्का¹ satarkāṇi / satarkā¹ |
| Instrumental | सतर्केण satarkeṇa |
सतर्काभ्याम् satarkābhyām |
सतर्कैः / सतर्केभिः¹ satarkaiḥ / satarkebhiḥ¹ |
| Dative | सतर्काय satarkāya |
सतर्काभ्याम् satarkābhyām |
सतर्केभ्यः satarkebhyaḥ |
| Ablative | सतर्कात् satarkāt |
सतर्काभ्याम् satarkābhyām |
सतर्केभ्यः satarkebhyaḥ |
| Genitive | सतर्कस्य satarkasya |
सतर्कयोः satarkayoḥ |
सतर्काणाम् satarkāṇām |
| Locative | सतर्के satarke |
सतर्कयोः satarkayoḥ |
सतर्केषु satarkeṣu |
| Notes |
| ||
Descendants
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.