राति
Maithili
Pronunciation
- IPA(key): [ɾaːtɪ̆], [ɾaːɪt]
- Alternative forms: राइत
Nepali
Sanskrit
Etymology
Related to रै (rai, “possession, wealth, riches”).
Noun
राति • (rātí) stem, f
- a favor, grace, gift, oblation
- "the Giver"
Declension
| Feminine i-stem declension of राति (rātí) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | रातिः rātíḥ |
राती rātī́ |
रातयः rātáyaḥ |
| Vocative | राते rā́te |
राती rā́tī |
रातयः rā́tayaḥ |
| Accusative | रातिम् rātím |
राती rātī́ |
रातीः rātī́ḥ |
| Instrumental | रात्या / राती¹ rātyā́ / rātī́¹ |
रातिभ्याम् rātíbhyām |
रातिभिः rātíbhiḥ |
| Dative | रातये / रात्यै² / राती¹ rātáye / rātyaí² / rātī́¹ |
रातिभ्याम् rātíbhyām |
रातिभ्यः rātíbhyaḥ |
| Ablative | रातेः / रात्याः² / रात्यै³ rātéḥ / rātyā́ḥ² / rātyaí³ |
रातिभ्याम् rātíbhyām |
रातिभ्यः rātíbhyaḥ |
| Genitive | रातेः / रात्याः² / रात्यै³ rātéḥ / rātyā́ḥ² / rātyaí³ |
रात्योः rātyóḥ |
रातीनाम् rātīnā́m |
| Locative | रातौ / रात्याम्² / राता¹ rātaú / rātyā́m² / rātā́¹ |
रात्योः rātyóḥ |
रातिषु rātíṣu |
| Notes |
| ||
Adjective
राति • (rātí)
- ready or willing to give, generous, favorable, gracious
Declension
| Masculine i-stem declension of राति (rātí) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | रातिः rātíḥ |
राती rātī́ |
रातयः rātáyaḥ |
| Vocative | राते rā́te |
राती rā́tī |
रातयः rā́tayaḥ |
| Accusative | रातिम् rātím |
राती rātī́ |
रातीन् rātī́n |
| Instrumental | रातिना / रात्या¹ rātínā / rātyā́¹ |
रातिभ्याम् rātíbhyām |
रातिभिः rātíbhiḥ |
| Dative | रातये rātáye |
रातिभ्याम् rātíbhyām |
रातिभ्यः rātíbhyaḥ |
| Ablative | रातेः / रात्यः¹ rātéḥ / rātyàḥ¹ |
रातिभ्याम् rātíbhyām |
रातिभ्यः rātíbhyaḥ |
| Genitive | रातेः / रात्यः¹ rātéḥ / rātyàḥ¹ |
रात्योः rātyóḥ |
रातीनाम् rātīnā́m |
| Locative | रातौ / राता¹ rātaú / rātā́¹ |
रात्योः rātyóḥ |
रातिषु rātíṣu |
| Notes |
| ||
| Feminine i-stem declension of राति (rātí) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | रातिः rātíḥ |
राती rātī́ |
रातयः rātáyaḥ |
| Vocative | राते rā́te |
राती rā́tī |
रातयः rā́tayaḥ |
| Accusative | रातिम् rātím |
राती rātī́ |
रातीः rātī́ḥ |
| Instrumental | रात्या / राती¹ rātyā́ / rātī́¹ |
रातिभ्याम् rātíbhyām |
रातिभिः rātíbhiḥ |
| Dative | रातये / रात्यै² / राती¹ rātáye / rātyaí² / rātī́¹ |
रातिभ्याम् rātíbhyām |
रातिभ्यः rātíbhyaḥ |
| Ablative | रातेः / रात्याः² / रात्यै³ rātéḥ / rātyā́ḥ² / rātyaí³ |
रातिभ्याम् rātíbhyām |
रातिभ्यः rātíbhyaḥ |
| Genitive | रातेः / रात्याः² / रात्यै³ rātéḥ / rātyā́ḥ² / rātyaí³ |
रात्योः rātyóḥ |
रातीनाम् rātīnā́m |
| Locative | रातौ / रात्याम्² / राता¹ rātaú / rātyā́m² / rātā́¹ |
रात्योः rātyóḥ |
रातिषु rātíṣu |
| Notes |
| ||
| Neuter i-stem declension of राति (rātí) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | राति rātí |
रातिनी rātínī |
रातीनि / राति¹ / राती¹ rātī́ni / rātí¹ / rātī́¹ |
| Vocative | राति / राते rā́ti / rā́te |
रातिनी rā́tinī |
रातीनि / राति¹ / राती¹ rā́tīni / rā́ti¹ / rā́tī¹ |
| Accusative | राति rātí |
रातिनी rātínī |
रातीनि / राति¹ / राती¹ rātī́ni / rātí¹ / rātī́¹ |
| Instrumental | रातिना / रात्या¹ rātínā / rātyā́¹ |
रातिभ्याम् rātíbhyām |
रातिभिः rātíbhiḥ |
| Dative | रातिने / रातये¹ rātíne / rātáye¹ |
रातिभ्याम् rātíbhyām |
रातिभ्यः rātíbhyaḥ |
| Ablative | रातिनः / रातेः¹ rātínaḥ / rātéḥ¹ |
रातिभ्याम् rātíbhyām |
रातिभ्यः rātíbhyaḥ |
| Genitive | रातिनः / रातेः¹ rātínaḥ / rātéḥ¹ |
रातिनोः rātínoḥ |
रातीनाम् rātīnā́m |
| Locative | रातिनि / रातौ¹ / राता¹ rātíni / rātaú¹ / rātā́¹ |
रातिनोः rātínoḥ |
रातिषु rātíṣu |
| Notes |
| ||
References
- Zeitschrift fur vergleichende Sprachforschung. (1954). Germany: Vandenhoeck und Ruprecht, p. 181
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.