भेषज
Hindi
    
    
Pronunciation
    
- (Delhi Hindi) IPA(key): /bʱeː.ʂəd͡ʒ/, [bʱeː.ʃɐd͡ʒ]
 
Noun
    
भेषज • (bheṣaj) m
Sanskrit
    
    Alternative scripts
    
Alternative scripts
- ভেষজ (Assamese script)
 - ᬪᬾᬱᬚ (Balinese script)
 - ভেষজ (Bengali script)
 - 𑰥𑰸𑰬𑰕 (Bhaiksuki script)
 - 𑀪𑁂𑀱𑀚 (Brahmi script)
 - ဘေၑဇ (Burmese script)
 - ભેષજ (Gujarati script)
 - ਭੇਸ਼ਜ (Gurmukhi script)
 - 𑌭𑍇𑌷𑌜 (Grantha script)
 - ꦨꦺꦰꦗ (Javanese script)
 - 𑂦𑂵𑂭𑂔 (Kaithi script)
 - ಭೇಷಜ (Kannada script)
 - ភេឞជ (Khmer script)
 - ເຠຩຊ (Lao script)
 - ഭേഷജ (Malayalam script)
 - ᢨᡝᢢᠠᡯᠠ (Manchu script)
 - 𑘥𑘹𑘬𑘕 (Modi script)
 - ᠪᠾᠧᢔᠠᠽᠠ᠋ (Mongolian script)
 - 𑧅𑧚𑧌𑦵 (Nandinagari script)
 - 𑐨𑐾𑐲𑐖 (Newa script)
 - ଭେଷଜ (Odia script)
 - ꢩꢾꢰꢙ (Saurashtra script)
 - 𑆨𑆼𑆰𑆘 (Sharada script)
 - 𑖥𑖸𑖬𑖕 (Siddham script)
 - භෙෂජ (Sinhalese script)
 - 𑩳𑩔𑪀𑩣 (Soyombo script)
 - 𑚡𑚲𑚑 (Takri script)
 - பே⁴ஷஜ (Tamil script)
 - భేషజ (Telugu script)
 - เภษช (Thai script)
 - བྷེ་ཥ་ཛ (Tibetan script)
 - 𑒦𑒹𑒭𑒖 (Tirhuta script)
 - 𑨡𑨄𑨯𑨥 (Zanabazar Square script)
 
Etymology
    
From Proto-Indo-Iranian *bʰayšaȷ́ás (“healing, curative”). Cognate with Avestan 𐬠𐬀𐬉𐬱𐬀𐬰𐬀 (baēšaza, “curative”).
Adjective
    
भेषज • (bheṣajá) stem
- curative, healing, sanative
- c. 1700 BCE – 1200 BCE, Ṛgveda 2.33.7:
- क्व स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः ।
अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥- kva sya te rudra mṛḷayākurhasto yo asti bheṣajo jalāṣaḥ.
apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ. - Where is that gracious hand of thine, O Rudra, the hand that giveth health and bringeth comfort,
O Remover of the woe that Gods have sent us? Look thou on me with compassion, O Strong One. 
 - kva sya te rudra mṛḷayākurhasto yo asti bheṣajo jalāṣaḥ.
 
 - क्व स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः ।
 
 
Declension
    
| Masculine a-stem declension of भेषज (bheṣajá) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | भेषजः bheṣajáḥ  | 
भेषजौ / भेषजा¹ bheṣajaú / bheṣajā́¹  | 
भेषजाः / भेषजासः¹ bheṣajā́ḥ / bheṣajā́saḥ¹  | 
| Vocative | भेषज bhéṣaja  | 
भेषजौ / भेषजा¹ bhéṣajau / bhéṣajā¹  | 
भेषजाः / भेषजासः¹ bhéṣajāḥ / bhéṣajāsaḥ¹  | 
| Accusative | भेषजम् bheṣajám  | 
भेषजौ / भेषजा¹ bheṣajaú / bheṣajā́¹  | 
भेषजान् bheṣajā́n  | 
| Instrumental | भेषजेन bheṣajéna  | 
भेषजाभ्याम् bheṣajā́bhyām  | 
भेषजैः / भेषजेभिः¹ bheṣajaíḥ / bheṣajébhiḥ¹  | 
| Dative | भेषजाय bheṣajā́ya  | 
भेषजाभ्याम् bheṣajā́bhyām  | 
भेषजेभ्यः bheṣajébhyaḥ  | 
| Ablative | भेषजात् bheṣajā́t  | 
भेषजाभ्याम् bheṣajā́bhyām  | 
भेषजेभ्यः bheṣajébhyaḥ  | 
| Genitive | भेषजस्य bheṣajásya  | 
भेषजयोः bheṣajáyoḥ  | 
भेषजानाम् bheṣajā́nām  | 
| Locative | भेषजे bheṣajé  | 
भेषजयोः bheṣajáyoḥ  | 
भेषजेषु bheṣajéṣu  | 
| Notes | 
  | ||
| Feminine ā-stem declension of भेषजा (bheṣajā́) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | भेषजा bheṣajā́  | 
भेषजे bheṣajé  | 
भेषजाः bheṣajā́ḥ  | 
| Vocative | भेषजे bhéṣaje  | 
भेषजे bhéṣaje  | 
भेषजाः bhéṣajāḥ  | 
| Accusative | भेषजाम् bheṣajā́m  | 
भेषजे bheṣajé  | 
भेषजाः bheṣajā́ḥ  | 
| Instrumental | भेषजया / भेषजा¹ bheṣajáyā / bheṣajā́¹  | 
भेषजाभ्याम् bheṣajā́bhyām  | 
भेषजाभिः bheṣajā́bhiḥ  | 
| Dative | भेषजायै bheṣajā́yai  | 
भेषजाभ्याम् bheṣajā́bhyām  | 
भेषजाभ्यः bheṣajā́bhyaḥ  | 
| Ablative | भेषजायाः / भेषजायै² bheṣajā́yāḥ / bheṣajā́yai²  | 
भेषजाभ्याम् bheṣajā́bhyām  | 
भेषजाभ्यः bheṣajā́bhyaḥ  | 
| Genitive | भेषजायाः / भेषजायै² bheṣajā́yāḥ / bheṣajā́yai²  | 
भेषजयोः bheṣajáyoḥ  | 
भेषजानाम् bheṣajā́nām  | 
| Locative | भेषजायाम् bheṣajā́yām  | 
भेषजयोः bheṣajáyoḥ  | 
भेषजासु bheṣajā́su  | 
| Notes | 
  | ||
| Neuter a-stem declension of भेषज (bheṣajá) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | भेषजम् bheṣajám  | 
भेषजे bheṣajé  | 
भेषजानि / भेषजा¹ bheṣajā́ni / bheṣajā́¹  | 
| Vocative | भेषज bhéṣaja  | 
भेषजे bhéṣaje  | 
भेषजानि / भेषजा¹ bhéṣajāni / bhéṣajā¹  | 
| Accusative | भेषजम् bheṣajám  | 
भेषजे bheṣajé  | 
भेषजानि / भेषजा¹ bheṣajā́ni / bheṣajā́¹  | 
| Instrumental | भेषजेन bheṣajéna  | 
भेषजाभ्याम् bheṣajā́bhyām  | 
भेषजैः / भेषजेभिः¹ bheṣajaíḥ / bheṣajébhiḥ¹  | 
| Dative | भेषजाय bheṣajā́ya  | 
भेषजाभ्याम् bheṣajā́bhyām  | 
भेषजेभ्यः bheṣajébhyaḥ  | 
| Ablative | भेषजात् bheṣajā́t  | 
भेषजाभ्याम् bheṣajā́bhyām  | 
भेषजेभ्यः bheṣajébhyaḥ  | 
| Genitive | भेषजस्य bheṣajásya  | 
भेषजयोः bheṣajáyoḥ  | 
भेषजानाम् bheṣajā́nām  | 
| Locative | भेषजे bheṣajé  | 
भेषजयोः bheṣajáyoḥ  | 
भेषजेषु bheṣajéṣu  | 
| Notes | 
  | ||
Noun
    
भेषज • (bheṣajá) stem, n
- medicine, remedy, drug
- c. 1700 BCE – 1200 BCE, Ṛgveda 2.33.2:
- त्वादत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय भेषजेभिः ।
व्यस्मद्द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः ॥- tvādattebhī rudra śaṃtamebhiḥ śataṃ himā aśīya bheṣajebhiḥ.
vyasmaddveṣo vitaraṃ vyaṃho vyamīvāścātayasvā viṣūcīḥ. - With the most beneficent medicines which thou givest, Rudra, may I attain a hundred winters.
Far from us banish enmity and hatred, and to all quarters maladies and trouble. 
 - tvādattebhī rudra śaṃtamebhiḥ śataṃ himā aśīya bheṣajebhiḥ.
 
 - त्वादत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय भेषजेभिः ।
 
 - healing magic, particularly from the Atharvaveda (ŚrS.)
 
Declension
    
| Neuter a-stem declension of भेषज (bheṣajá) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | भेषजम् bheṣajám  | 
भेषजे bheṣajé  | 
भेषजानि / भेषजा¹ bheṣajā́ni / bheṣajā́¹  | 
| Vocative | भेषज bhéṣaja  | 
भेषजे bhéṣaje  | 
भेषजानि / भेषजा¹ bhéṣajāni / bhéṣajā¹  | 
| Accusative | भेषजम् bheṣajám  | 
भेषजे bheṣajé  | 
भेषजानि / भेषजा¹ bheṣajā́ni / bheṣajā́¹  | 
| Instrumental | भेषजेन bheṣajéna  | 
भेषजाभ्याम् bheṣajā́bhyām  | 
भेषजैः / भेषजेभिः¹ bheṣajaíḥ / bheṣajébhiḥ¹  | 
| Dative | भेषजाय bheṣajā́ya  | 
भेषजाभ्याम् bheṣajā́bhyām  | 
भेषजेभ्यः bheṣajébhyaḥ  | 
| Ablative | भेषजात् bheṣajā́t  | 
भेषजाभ्याम् bheṣajā́bhyām  | 
भेषजेभ्यः bheṣajébhyaḥ  | 
| Genitive | भेषजस्य bheṣajásya  | 
भेषजयोः bheṣajáyoḥ  | 
भेषजानाम् bheṣajā́nām  | 
| Locative | भेषजे bheṣajé  | 
भेषजयोः bheṣajáyoḥ  | 
भेषजेषु bheṣajéṣu  | 
| Notes | 
  | ||
References
    
- Monier Williams (1899) “भेषज”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 0766.
 
    This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.