Thesaurus:यमुना
Sanskrit
    
    
Synonyms
    
- अंशुमती (aṃśumátī)
 - अरुणजा (aruṇajā)
 - अर्कसुता (arkasutā)
 - अर्कतनया (arkatanayā)
 - अर्कजा (arkajā)
 - अर्कात्मजा (arkātmajā)
 - आर्यमणी (āryamaṇī)
 - दैवाकरी (daivākarī)
 - दैवाकरि (daivākari)
 - दिनकरात्मजा (dinakarātmajā)
 - दिनकरतनया (dinakaratanayā)
 - दिवाकरसुता (divākarasutā)
 - कालिन्दी (kālindī)
 - कलिन्दात्मजा (kalindātmajā)
 - कलिन्दजा (kalindajā)
 - कलिन्दसुता (kalindasutā)
 - कलिन्दतनया (kalindatanayā)
 - कलिन्दनन्दिनी (kalindanandinī)
 - कलिन्दकन्या (kalindakanyā)
 - कल्माषी (kalmāṣī)
 - कालगङ्गा (kālagaṅgā)
 - मेचकापगा (mecakāpagā)
 - शमनस्वसृ (śamanasvasṛ)
 - सावित्री (sāvitrī)
 - सूर्यपुत्री (sūryaputrī)
 - सूर्यजा (sūryajā)
 - सूर्यतनया (sūryatanayā)
 - श्यामा (śyāmā)
 - तपनसुता (tapanasutā)
 - तपनात्मजा (tapanātmajā)
 - तपनतनया (tapanatanayā)
 - तापी (tāpī)
 - तरणितनया (taraṇitanayā)
 - त्रियामा (triyāmā)
 - वैवस्वती (vaivasvatī)
 - यमी (yamī)
 - यमस्वसृ (yamasvasṛ)
 - यमभगिनी (yamabhaginī)
 - यमानुजा (yamānujā)
 
    This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.