संगणक
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /səŋ.ɡə.ɳək/, [sɐ̃ŋ.ɡɐ.ɳɐk]
Noun
संगणक • (saṅgaṇak) m
Sanskrit
Alternative forms
- सङ्गणक (saṅgaṇaka)
Declension
| Masculine a-stem declension of संगणक (saṃgaṇaka) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | संगणकः saṃgaṇakaḥ |
संगणकौ / संगणका¹ saṃgaṇakau / saṃgaṇakā¹ |
संगणकाः / संगणकासः¹ saṃgaṇakāḥ / saṃgaṇakāsaḥ¹ |
| Vocative | संगणक saṃgaṇaka |
संगणकौ / संगणका¹ saṃgaṇakau / saṃgaṇakā¹ |
संगणकाः / संगणकासः¹ saṃgaṇakāḥ / saṃgaṇakāsaḥ¹ |
| Accusative | संगणकम् saṃgaṇakam |
संगणकौ / संगणका¹ saṃgaṇakau / saṃgaṇakā¹ |
संगणकान् saṃgaṇakān |
| Instrumental | संगणकेन saṃgaṇakena |
संगणकाभ्याम् saṃgaṇakābhyām |
संगणकैः / संगणकेभिः¹ saṃgaṇakaiḥ / saṃgaṇakebhiḥ¹ |
| Dative | संगणकाय saṃgaṇakāya |
संगणकाभ्याम् saṃgaṇakābhyām |
संगणकेभ्यः saṃgaṇakebhyaḥ |
| Ablative | संगणकात् saṃgaṇakāt |
संगणकाभ्याम् saṃgaṇakābhyām |
संगणकेभ्यः saṃgaṇakebhyaḥ |
| Genitive | संगणकस्य saṃgaṇakasya |
संगणकयोः saṃgaṇakayoḥ |
संगणकानाम् saṃgaṇakānām |
| Locative | संगणके saṃgaṇake |
संगणकयोः saṃgaṇakayoḥ |
संगणकेषु saṃgaṇakeṣu |
| Notes |
| ||
| Neuter a-stem declension of संगणक (saṃgaṇaka) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | संगणकम् saṃgaṇakam |
संगणके saṃgaṇake |
संगणकानि / संगणका¹ saṃgaṇakāni / saṃgaṇakā¹ |
| Vocative | संगणक saṃgaṇaka |
संगणके saṃgaṇake |
संगणकानि / संगणका¹ saṃgaṇakāni / saṃgaṇakā¹ |
| Accusative | संगणकम् saṃgaṇakam |
संगणके saṃgaṇake |
संगणकानि / संगणका¹ saṃgaṇakāni / saṃgaṇakā¹ |
| Instrumental | संगणकेन saṃgaṇakena |
संगणकाभ्याम् saṃgaṇakābhyām |
संगणकैः / संगणकेभिः¹ saṃgaṇakaiḥ / saṃgaṇakebhiḥ¹ |
| Dative | संगणकाय saṃgaṇakāya |
संगणकाभ्याम् saṃgaṇakābhyām |
संगणकेभ्यः saṃgaṇakebhyaḥ |
| Ablative | संगणकात् saṃgaṇakāt |
संगणकाभ्याम् saṃgaṇakābhyām |
संगणकेभ्यः saṃgaṇakebhyaḥ |
| Genitive | संगणकस्य saṃgaṇakasya |
संगणकयोः saṃgaṇakayoḥ |
संगणकानाम् saṃgaṇakānām |
| Locative | संगणके saṃgaṇake |
संगणकयोः saṃgaṇakayoḥ |
संगणकेषु saṃgaṇakeṣu |
| Notes |
| ||
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.