शफर
Sanskrit
    
    Etymology
    
From Proto-Indo-European *ḱeph₂elos (“carp”). Cognate with Lithuanian šapalas (“carp”).
Declension
    
| Masculine a-stem declension of शफर (śaphara) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | शफरः śapharaḥ  | 
शफरौ śapharau  | 
शफराः / शफरासः¹ śapharāḥ / śapharāsaḥ¹  | 
| Vocative | शफर śaphara  | 
शफरौ śapharau  | 
शफराः / शफरासः¹ śapharāḥ / śapharāsaḥ¹  | 
| Accusative | शफरम् śapharam  | 
शफरौ śapharau  | 
शफरान् śapharān  | 
| Instrumental | शफरेण śaphareṇa  | 
शफराभ्याम् śapharābhyām  | 
शफरैः / शफरेभिः¹ śapharaiḥ / śapharebhiḥ¹  | 
| Dative | शफराय śapharāya  | 
शफराभ्याम् śapharābhyām  | 
शफरेभ्यः śapharebhyaḥ  | 
| Ablative | शफरात् śapharāt  | 
शफराभ्याम् śapharābhyām  | 
शफरेभ्यः śapharebhyaḥ  | 
| Genitive | शफरस्य śapharasya  | 
शफरयोः śapharayoḥ  | 
शफराणाम् śapharāṇām  | 
| Locative | शफरे śaphare  | 
शफरयोः śapharayoḥ  | 
शफरेषु śaphareṣu  | 
| Notes | 
  | ||
    This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.