वातायन
Sanskrit
    
    Alternative scripts
    
Alternative scripts
- ৱাতায়ন (Assamese script)
 - ᬯᬵᬢᬵᬬᬦ (Balinese script)
 - বাতায়ন (Bengali script)
 - 𑰪𑰯𑰝𑰯𑰧𑰡 (Bhaiksuki script)
 - 𑀯𑀸𑀢𑀸𑀬𑀦 (Brahmi script)
 - ဝါတာယန (Burmese script)
 - વાતાયન (Gujarati script)
 - ਵਾਤਾਯਨ (Gurmukhi script)
 - 𑌵𑌾𑌤𑌾𑌯𑌨 (Grantha script)
 - ꦮꦴꦠꦴꦪꦤ (Javanese script)
 - 𑂫𑂰𑂞𑂰𑂨𑂢 (Kaithi script)
 - ವಾತಾಯನ (Kannada script)
 - វាតាយន (Khmer script)
 - ວາຕາຍນ (Lao script)
 - വാതായന (Malayalam script)
 - ᠸᠠ᠊ᠠᢠᠠ᠊ᠠᠶᠠᠨᠠ (Manchu script)
 - 𑘪𑘰𑘝𑘰𑘧𑘡 (Modi script)
 - ᠸᠠᢗᢐᠠᢗᠶ᠋ᠠᠨᠠ᠋ (Mongolian script)
 - 𑧊𑧑𑦽𑧑𑧇𑧁 (Nandinagari script)
 - 𑐰𑐵𑐟𑐵𑐫𑐣 (Newa script)
 - ଵାତାଯନ (Odia script)
 - ꢮꢵꢡꢵꢫꢥ (Saurashtra script)
 - 𑆮𑆳𑆠𑆳𑆪𑆤 (Sharada script)
 - 𑖪𑖯𑖝𑖯𑖧𑖡 (Siddham script)
 - වාතායන (Sinhalese script)
 - 𑩾𑩛𑩫𑩛𑩻𑩯 (Soyombo script)
 - 𑚦𑚭𑚙𑚭𑚣𑚝 (Takri script)
 - வாதாயந (Tamil script)
 - వాతాయన (Telugu script)
 - วาตายน (Thai script)
 - ཝཱ་ཏཱ་ཡ་ན (Tibetan script)
 - 𑒫𑒰𑒞𑒰𑒨𑒢 (Tirhuta script)
 - 𑨭𑨊𑨙𑨊𑨪𑨝 (Zanabazar Square script)
 
Declension
    
| Masculine a-stem declension of वातायन (vātāyana) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वातायनः vātāyanaḥ  | 
वातायनौ / वातायना¹ vātāyanau / vātāyanā¹  | 
वातायनाः / वातायनासः¹ vātāyanāḥ / vātāyanāsaḥ¹  | 
| Vocative | वातायन vātāyana  | 
वातायनौ / वातायना¹ vātāyanau / vātāyanā¹  | 
वातायनाः / वातायनासः¹ vātāyanāḥ / vātāyanāsaḥ¹  | 
| Accusative | वातायनम् vātāyanam  | 
वातायनौ / वातायना¹ vātāyanau / vātāyanā¹  | 
वातायनान् vātāyanān  | 
| Instrumental | वातायनेन vātāyanena  | 
वातायनाभ्याम् vātāyanābhyām  | 
वातायनैः / वातायनेभिः¹ vātāyanaiḥ / vātāyanebhiḥ¹  | 
| Dative | वातायनाय vātāyanāya  | 
वातायनाभ्याम् vātāyanābhyām  | 
वातायनेभ्यः vātāyanebhyaḥ  | 
| Ablative | वातायनात् vātāyanāt  | 
वातायनाभ्याम् vātāyanābhyām  | 
वातायनेभ्यः vātāyanebhyaḥ  | 
| Genitive | वातायनस्य vātāyanasya  | 
वातायनयोः vātāyanayoḥ  | 
वातायनानाम् vātāyanānām  | 
| Locative | वातायने vātāyane  | 
वातायनयोः vātāyanayoḥ  | 
वातायनेषु vātāyaneṣu  | 
| Notes | 
  | ||
| Feminine ā-stem declension of वातायना (vātāyanā) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वातायना vātāyanā  | 
वातायने vātāyane  | 
वातायनाः vātāyanāḥ  | 
| Vocative | वातायने vātāyane  | 
वातायने vātāyane  | 
वातायनाः vātāyanāḥ  | 
| Accusative | वातायनाम् vātāyanām  | 
वातायने vātāyane  | 
वातायनाः vātāyanāḥ  | 
| Instrumental | वातायनया / वातायना¹ vātāyanayā / vātāyanā¹  | 
वातायनाभ्याम् vātāyanābhyām  | 
वातायनाभिः vātāyanābhiḥ  | 
| Dative | वातायनायै vātāyanāyai  | 
वातायनाभ्याम् vātāyanābhyām  | 
वातायनाभ्यः vātāyanābhyaḥ  | 
| Ablative | वातायनायाः / वातायनायै² vātāyanāyāḥ / vātāyanāyai²  | 
वातायनाभ्याम् vātāyanābhyām  | 
वातायनाभ्यः vātāyanābhyaḥ  | 
| Genitive | वातायनायाः / वातायनायै² vātāyanāyāḥ / vātāyanāyai²  | 
वातायनयोः vātāyanayoḥ  | 
वातायनानाम् vātāyanānām  | 
| Locative | वातायनायाम् vātāyanāyām  | 
वातायनयोः vātāyanayoḥ  | 
वातायनासु vātāyanāsu  | 
| Notes | 
  | ||
| Neuter a-stem declension of वातायन (vātāyana) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वातायनम् vātāyanam  | 
वातायने vātāyane  | 
वातायनानि / वातायना¹ vātāyanāni / vātāyanā¹  | 
| Vocative | वातायन vātāyana  | 
वातायने vātāyane  | 
वातायनानि / वातायना¹ vātāyanāni / vātāyanā¹  | 
| Accusative | वातायनम् vātāyanam  | 
वातायने vātāyane  | 
वातायनानि / वातायना¹ vātāyanāni / vātāyanā¹  | 
| Instrumental | वातायनेन vātāyanena  | 
वातायनाभ्याम् vātāyanābhyām  | 
वातायनैः / वातायनेभिः¹ vātāyanaiḥ / vātāyanebhiḥ¹  | 
| Dative | वातायनाय vātāyanāya  | 
वातायनाभ्याम् vātāyanābhyām  | 
वातायनेभ्यः vātāyanebhyaḥ  | 
| Ablative | वातायनात् vātāyanāt  | 
वातायनाभ्याम् vātāyanābhyām  | 
वातायनेभ्यः vātāyanebhyaḥ  | 
| Genitive | वातायनस्य vātāyanasya  | 
वातायनयोः vātāyanayoḥ  | 
वातायनानाम् vātāyanānām  | 
| Locative | वातायने vātāyane  | 
वातायनयोः vātāyanayoḥ  | 
वातायनेषु vātāyaneṣu  | 
| Notes | 
  | ||
Declension
    
| Masculine a-stem declension of वातायन (vātāyana) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वातायनः vātāyanaḥ  | 
वातायनौ / वातायना¹ vātāyanau / vātāyanā¹  | 
वातायनाः / वातायनासः¹ vātāyanāḥ / vātāyanāsaḥ¹  | 
| Vocative | वातायन vātāyana  | 
वातायनौ / वातायना¹ vātāyanau / vātāyanā¹  | 
वातायनाः / वातायनासः¹ vātāyanāḥ / vātāyanāsaḥ¹  | 
| Accusative | वातायनम् vātāyanam  | 
वातायनौ / वातायना¹ vātāyanau / vātāyanā¹  | 
वातायनान् vātāyanān  | 
| Instrumental | वातायनेन vātāyanena  | 
वातायनाभ्याम् vātāyanābhyām  | 
वातायनैः / वातायनेभिः¹ vātāyanaiḥ / vātāyanebhiḥ¹  | 
| Dative | वातायनाय vātāyanāya  | 
वातायनाभ्याम् vātāyanābhyām  | 
वातायनेभ्यः vātāyanebhyaḥ  | 
| Ablative | वातायनात् vātāyanāt  | 
वातायनाभ्याम् vātāyanābhyām  | 
वातायनेभ्यः vātāyanebhyaḥ  | 
| Genitive | वातायनस्य vātāyanasya  | 
वातायनयोः vātāyanayoḥ  | 
वातायनानाम् vātāyanānām  | 
| Locative | वातायने vātāyane  | 
वातायनयोः vātāyanayoḥ  | 
वातायनेषु vātāyaneṣu  | 
| Notes | 
  | ||
Noun
    
वातायन • (vātāyana) stem, n
- window
- षट् वातायनानि सन्ति। ― ṣaṭ vātāyanāni santi. ― There are six windows.
 - कृपया वातायनस्य उद्घाटनं कृत्वा धूमपानं करोतु।
- kṛpayā vātāyanasya udghāṭanaṃ kṛtvā dhūmapānaṃ karotu.
 - Please smoke after opening the window.
 - (literally, “Please smoke after doing opening of the window.)”)
 
 
 - portico
 - balcony
 - terrace on the roof of house
 - airhole
 - wind-passage
 - loophole
 
Declension
    
| Neuter a-stem declension of वातायन (vātāyana) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वातायनम् vātāyanam  | 
वातायने vātāyane  | 
वातायनानि / वातायना¹ vātāyanāni / vātāyanā¹  | 
| Vocative | वातायन vātāyana  | 
वातायने vātāyane  | 
वातायनानि / वातायना¹ vātāyanāni / vātāyanā¹  | 
| Accusative | वातायनम् vātāyanam  | 
वातायने vātāyane  | 
वातायनानि / वातायना¹ vātāyanāni / vātāyanā¹  | 
| Instrumental | वातायनेन vātāyanena  | 
वातायनाभ्याम् vātāyanābhyām  | 
वातायनैः / वातायनेभिः¹ vātāyanaiḥ / vātāyanebhiḥ¹  | 
| Dative | वातायनाय vātāyanāya  | 
वातायनाभ्याम् vātāyanābhyām  | 
वातायनेभ्यः vātāyanebhyaḥ  | 
| Ablative | वातायनात् vātāyanāt  | 
वातायनाभ्याम् vātāyanābhyām  | 
वातायनेभ्यः vātāyanebhyaḥ  | 
| Genitive | वातायनस्य vātāyanasya  | 
वातायनयोः vātāyanayoḥ  | 
वातायनानाम् vātāyanānām  | 
| Locative | वातायने vātāyane  | 
वातायनयोः vātāyanayoḥ  | 
वातायनेषु vātāyaneṣu  | 
| Notes | 
  | ||
Declension
    
| Masculine a-stem declension of वातायन (vātāyana) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वातायनः vātāyanaḥ  | 
वातायनौ / वातायना¹ vātāyanau / vātāyanā¹  | 
वातायनाः / वातायनासः¹ vātāyanāḥ / vātāyanāsaḥ¹  | 
| Vocative | वातायन vātāyana  | 
वातायनौ / वातायना¹ vātāyanau / vātāyanā¹  | 
वातायनाः / वातायनासः¹ vātāyanāḥ / vātāyanāsaḥ¹  | 
| Accusative | वातायनम् vātāyanam  | 
वातायनौ / वातायना¹ vātāyanau / vātāyanā¹  | 
वातायनान् vātāyanān  | 
| Instrumental | वातायनेन vātāyanena  | 
वातायनाभ्याम् vātāyanābhyām  | 
वातायनैः / वातायनेभिः¹ vātāyanaiḥ / vātāyanebhiḥ¹  | 
| Dative | वातायनाय vātāyanāya  | 
वातायनाभ्याम् vātāyanābhyām  | 
वातायनेभ्यः vātāyanebhyaḥ  | 
| Ablative | वातायनात् vātāyanāt  | 
वातायनाभ्याम् vātāyanābhyām  | 
वातायनेभ्यः vātāyanebhyaḥ  | 
| Genitive | वातायनस्य vātāyanasya  | 
वातायनयोः vātāyanayoḥ  | 
वातायनानाम् vātāyanānām  | 
| Locative | वातायने vātāyane  | 
वातायनयोः vātāyanayoḥ  | 
वातायनेषु vātāyaneṣu  | 
| Notes | 
  | ||
    This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.