वर्धन
See also: वर्धा
Sanskrit
    
    Alternative forms
    
Alternative scripts
- ৱৰ্ধন (Assamese script)
 - ᬯᬃᬥᬦ (Balinese script)
 - বর্ধন (Bengali script)
 - 𑰪𑰨𑰿𑰠𑰡 (Bhaiksuki script)
 - 𑀯𑀭𑁆𑀥𑀦 (Brahmi script)
 - ဝရ်္ဓန (Burmese script)
 - વર્ધન (Gujarati script)
 - ਵਰ੍ਧਨ (Gurmukhi script)
 - 𑌵𑌰𑍍𑌧𑌨 (Grantha script)
 - ꦮꦂꦣꦤ (Javanese script)
 - 𑂫𑂩𑂹𑂡𑂢 (Kaithi script)
 - ವರ್ಧನ (Kannada script)
 - វធ៌ន (Khmer script)
 - ວຣ຺ຘນ (Lao script)
 - വര്ധന (Malayalam script)
 - ᠸᠠᡵᢡᠠᠨᠠ (Manchu script)
 - 𑘪𑘨𑘿𑘠𑘡 (Modi script)
 - ᠸᠠᠷᢑᠾᠠᠨᠠ᠋ (Mongolian script)
 - 𑧊𑧈𑧠𑧀𑧁 (Nandinagari script)
 - 𑐰𑐬𑑂𑐢𑐣 (Newa script)
 - ଵର୍ଧନ (Odia script)
 - ꢮꢬ꣄ꢤꢥ (Saurashtra script)
 - 𑆮𑆫𑇀𑆣𑆤 (Sharada script)
 - 𑖪𑖨𑖿𑖠𑖡 (Siddham script)
 - වර්ධන (Sinhalese script)
 - 𑩾𑩼 𑪙𑩮𑩯 (Soyombo script)
 - 𑚦𑚤𑚶𑚜𑚝 (Takri script)
 - வர்த⁴ந (Tamil script)
 - వర్ధన (Telugu script)
 - วรฺธน (Thai script)
 - ཝ་རྡྷ་ན (Tibetan script)
 - 𑒫𑒩𑓂𑒡𑒢 (Tirhuta script)
 - 𑨭𑨫𑩇𑨜𑨝 (Zanabazar Square script)
 
Adjective
    
वर्धन • (vardhana) stem
- strengthening
 - gladdening, exhilarating
 - thriving, prosperous
 - causing to increase
 - granting prosperity
 
Declension
    
| Masculine a-stem declension of वर्धन (vardhana) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वर्धनः vardhanaḥ  | 
वर्धनौ / वर्धना¹ vardhanau / vardhanā¹  | 
वर्धनाः / वर्धनासः¹ vardhanāḥ / vardhanāsaḥ¹  | 
| Vocative | वर्धन vardhana  | 
वर्धनौ / वर्धना¹ vardhanau / vardhanā¹  | 
वर्धनाः / वर्धनासः¹ vardhanāḥ / vardhanāsaḥ¹  | 
| Accusative | वर्धनम् vardhanam  | 
वर्धनौ / वर्धना¹ vardhanau / vardhanā¹  | 
वर्धनान् vardhanān  | 
| Instrumental | वर्धनेन vardhanena  | 
वर्धनाभ्याम् vardhanābhyām  | 
वर्धनैः / वर्धनेभिः¹ vardhanaiḥ / vardhanebhiḥ¹  | 
| Dative | वर्धनाय vardhanāya  | 
वर्धनाभ्याम् vardhanābhyām  | 
वर्धनेभ्यः vardhanebhyaḥ  | 
| Ablative | वर्धनात् vardhanāt  | 
वर्धनाभ्याम् vardhanābhyām  | 
वर्धनेभ्यः vardhanebhyaḥ  | 
| Genitive | वर्धनस्य vardhanasya  | 
वर्धनयोः vardhanayoḥ  | 
वर्धनानाम् vardhanānām  | 
| Locative | वर्धने vardhane  | 
वर्धनयोः vardhanayoḥ  | 
वर्धनेषु vardhaneṣu  | 
| Notes | 
  | ||
| Feminine ā-stem declension of वर्धना (vardhanā) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वर्धना vardhanā  | 
वर्धने vardhane  | 
वर्धनाः vardhanāḥ  | 
| Vocative | वर्धने vardhane  | 
वर्धने vardhane  | 
वर्धनाः vardhanāḥ  | 
| Accusative | वर्धनाम् vardhanām  | 
वर्धने vardhane  | 
वर्धनाः vardhanāḥ  | 
| Instrumental | वर्धनया / वर्धना¹ vardhanayā / vardhanā¹  | 
वर्धनाभ्याम् vardhanābhyām  | 
वर्धनाभिः vardhanābhiḥ  | 
| Dative | वर्धनायै vardhanāyai  | 
वर्धनाभ्याम् vardhanābhyām  | 
वर्धनाभ्यः vardhanābhyaḥ  | 
| Ablative | वर्धनायाः / वर्धनायै² vardhanāyāḥ / vardhanāyai²  | 
वर्धनाभ्याम् vardhanābhyām  | 
वर्धनाभ्यः vardhanābhyaḥ  | 
| Genitive | वर्धनायाः / वर्धनायै² vardhanāyāḥ / vardhanāyai²  | 
वर्धनयोः vardhanayoḥ  | 
वर्धनानाम् vardhanānām  | 
| Locative | वर्धनायाम् vardhanāyām  | 
वर्धनयोः vardhanayoḥ  | 
वर्धनासु vardhanāsu  | 
| Notes | 
  | ||
| Neuter a-stem declension of वर्धन (vardhana) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वर्धनम् vardhanam  | 
वर्धने vardhane  | 
वर्धनानि / वर्धना¹ vardhanāni / vardhanā¹  | 
| Vocative | वर्धन vardhana  | 
वर्धने vardhane  | 
वर्धनानि / वर्धना¹ vardhanāni / vardhanā¹  | 
| Accusative | वर्धनम् vardhanam  | 
वर्धने vardhane  | 
वर्धनानि / वर्धना¹ vardhanāni / vardhanā¹  | 
| Instrumental | वर्धनेन vardhanena  | 
वर्धनाभ्याम् vardhanābhyām  | 
वर्धनैः / वर्धनेभिः¹ vardhanaiḥ / vardhanebhiḥ¹  | 
| Dative | वर्धनाय vardhanāya  | 
वर्धनाभ्याम् vardhanābhyām  | 
वर्धनेभ्यः vardhanebhyaḥ  | 
| Ablative | वर्धनात् vardhanāt  | 
वर्धनाभ्याम् vardhanābhyām  | 
वर्धनेभ्यः vardhanebhyaḥ  | 
| Genitive | वर्धनस्य vardhanasya  | 
वर्धनयोः vardhanayoḥ  | 
वर्धनानाम् vardhanānām  | 
| Locative | वर्धने vardhane  | 
वर्धनयोः vardhanayoḥ  | 
वर्धनेषु vardhaneṣu  | 
| Notes | 
  | ||
Noun
    
वर्धन • (vardhana) stem, m
- growth
 - prosperity
 - success
 - promotion, act of increasing or strengthening
 - surcharge, extra charge
 
Declension
    
| Masculine a-stem declension of वर्धन (vardhana) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वर्धनः vardhanaḥ  | 
वर्धनौ / वर्धना¹ vardhanau / vardhanā¹  | 
वर्धनाः / वर्धनासः¹ vardhanāḥ / vardhanāsaḥ¹  | 
| Vocative | वर्धन vardhana  | 
वर्धनौ / वर्धना¹ vardhanau / vardhanā¹  | 
वर्धनाः / वर्धनासः¹ vardhanāḥ / vardhanāsaḥ¹  | 
| Accusative | वर्धनम् vardhanam  | 
वर्धनौ / वर्धना¹ vardhanau / vardhanā¹  | 
वर्धनान् vardhanān  | 
| Instrumental | वर्धनेन vardhanena  | 
वर्धनाभ्याम् vardhanābhyām  | 
वर्धनैः / वर्धनेभिः¹ vardhanaiḥ / vardhanebhiḥ¹  | 
| Dative | वर्धनाय vardhanāya  | 
वर्धनाभ्याम् vardhanābhyām  | 
वर्धनेभ्यः vardhanebhyaḥ  | 
| Ablative | वर्धनात् vardhanāt  | 
वर्धनाभ्याम् vardhanābhyām  | 
वर्धनेभ्यः vardhanebhyaḥ  | 
| Genitive | वर्धनस्य vardhanasya  | 
वर्धनयोः vardhanayoḥ  | 
वर्धनानाम् vardhanānām  | 
| Locative | वर्धने vardhane  | 
वर्धनयोः vardhanayoḥ  | 
वर्धनेषु vardhaneṣu  | 
| Notes | 
  | ||
Noun
    
वर्धन • (vardhana) stem, n
Declension
    
| Neuter a-stem declension of वर्धन (vardhana) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | वर्धनम् vardhanam  | 
वर्धने vardhane  | 
वर्धनानि / वर्धना¹ vardhanāni / vardhanā¹  | 
| Vocative | वर्धन vardhana  | 
वर्धने vardhane  | 
वर्धनानि / वर्धना¹ vardhanāni / vardhanā¹  | 
| Accusative | वर्धनम् vardhanam  | 
वर्धने vardhane  | 
वर्धनानि / वर्धना¹ vardhanāni / vardhanā¹  | 
| Instrumental | वर्धनेन vardhanena  | 
वर्धनाभ्याम् vardhanābhyām  | 
वर्धनैः / वर्धनेभिः¹ vardhanaiḥ / vardhanebhiḥ¹  | 
| Dative | वर्धनाय vardhanāya  | 
वर्धनाभ्याम् vardhanābhyām  | 
वर्धनेभ्यः vardhanebhyaḥ  | 
| Ablative | वर्धनात् vardhanāt  | 
वर्धनाभ्याम् vardhanābhyām  | 
वर्धनेभ्यः vardhanebhyaḥ  | 
| Genitive | वर्धनस्य vardhanasya  | 
वर्धनयोः vardhanayoḥ  | 
वर्धनानाम् vardhanānām  | 
| Locative | वर्धने vardhane  | 
वर्धनयोः vardhanayoḥ  | 
वर्धनेषु vardhaneṣu  | 
| Notes | 
  | ||
Descendants
    
- Pali: vaḍḍhana
 
    This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.