राधस्
Sanskrit
    
    Etymology
    
From राध् (√rādh) derived from Proto-Indo-European *Hréh₁dʰeti, from *Hreh₁dʰ- (“to think, arrange”).
Noun
    
राधस् • (rā́dhas) n
- favour, kindness, bounty, a gift of affection, any gift
 - munificence, liberality
 - accomplishment of one's wishes, success
 - striving to accomplish or gain
 - wealth, power
 
Declension
    
| Neuter as-stem declension of राधस् (rā́dhas) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | राधः rā́dhaḥ  | 
राधसी rā́dhasī  | 
राधांसि rā́dhāṃsi  | 
| Vocative | राधः rā́dhaḥ  | 
राधसी rā́dhasī  | 
राधांसि rā́dhāṃsi  | 
| Accusative | राधः rā́dhaḥ  | 
राधसी rā́dhasī  | 
राधांसि rā́dhāṃsi  | 
| Instrumental | राधसा rā́dhasā  | 
राधोभ्याम् rā́dhobhyām  | 
राधोभिः rā́dhobhiḥ  | 
| Dative | राधसे rā́dhase  | 
राधोभ्याम् rā́dhobhyām  | 
राधोभ्यः rā́dhobhyaḥ  | 
| Ablative | राधसः rā́dhasaḥ  | 
राधोभ्याम् rā́dhobhyām  | 
राधोभ्यः rā́dhobhyaḥ  | 
| Genitive | राधसः rā́dhasaḥ  | 
राधसोः rā́dhasoḥ  | 
राधसाम् rā́dhasām  | 
| Locative | राधसि rā́dhasi  | 
राधसोः rā́dhasoḥ  | 
राधःसु rā́dhaḥsu  | 
    This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.