भार्मन्
Sanskrit
Etymology
From Proto-Indo-Aryan *bʰárma, from Proto-Indo-Iranian *bʰárma, from Proto-Indo-European *bʰérmn̥. Cognate with Proto-Slavic *bèrmę.
Declension
| Masculine an-stem declension of भार्मन् (bhā́rman) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | भार्मा bhā́rmā |
भार्माणौ / भार्माणा¹ bhā́rmāṇau / bhā́rmāṇā¹ |
भार्माणः bhā́rmāṇaḥ |
| Vocative | भार्मन् bhā́rman |
भार्माणौ / भार्माणा¹ bhā́rmāṇau / bhā́rmāṇā¹ |
भार्माणः bhā́rmāṇaḥ |
| Accusative | भार्माणम् bhā́rmāṇam |
भार्माणौ / भार्माणा¹ bhā́rmāṇau / bhā́rmāṇā¹ |
भार्मणः bhā́rmaṇaḥ |
| Instrumental | भार्मणा bhā́rmaṇā |
भार्मभ्याम् bhā́rmabhyām |
भार्मभिः bhā́rmabhiḥ |
| Dative | भार्मणे bhā́rmaṇe |
भार्मभ्याम् bhā́rmabhyām |
भार्मभ्यः bhā́rmabhyaḥ |
| Ablative | भार्मणः bhā́rmaṇaḥ |
भार्मभ्याम् bhā́rmabhyām |
भार्मभ्यः bhā́rmabhyaḥ |
| Genitive | भार्मणः bhā́rmaṇaḥ |
भार्मणोः bhā́rmaṇoḥ |
भार्मणाम् bhā́rmaṇām |
| Locative | भार्मणि bhā́rmaṇi |
भार्मणोः bhā́rmaṇoḥ |
भार्मसु bhā́rmasu |
| Notes |
| ||
| Neuter an-stem declension of भार्मन् (bhā́rman) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | भार्म bhā́rma |
भार्मणी bhā́rmaṇī |
भार्माणि bhā́rmāṇi |
| Vocative | भार्मन् / भार्म bhā́rman / bhā́rma |
भार्मणी bhā́rmaṇī |
भार्माणि bhā́rmāṇi |
| Accusative | भार्म bhā́rma |
भार्मणी bhā́rmaṇī |
भार्माणि bhā́rmāṇi |
| Instrumental | भार्मणा bhā́rmaṇā |
भार्मभ्याम् bhā́rmabhyām |
भार्मभिः bhā́rmabhiḥ |
| Dative | भार्मणे bhā́rmaṇe |
भार्मभ्याम् bhā́rmabhyām |
भार्मभ्यः bhā́rmabhyaḥ |
| Ablative | भार्मणः bhā́rmaṇaḥ |
भार्मभ्याम् bhā́rmabhyām |
भार्मभ्यः bhā́rmabhyaḥ |
| Genitive | भार्मणः bhā́rmaṇaḥ |
भार्मणोः bhā́rmaṇoḥ |
भार्मणाम् bhā́rmaṇām |
| Locative | भार्मणि bhā́rmaṇi |
भार्मणोः bhā́rmaṇoḥ |
भार्मसु bhā́rmasu |
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.