भविष्य
Hindi
    
    
Pronunciation
    
- (Delhi Hindi) IPA(key): /bʱə.ʋɪʂ.jə/, [bʱɐ.ʋɪʃ.jɐ]
 
Noun
    
भविष्य • (bhaviṣya) m (Urdu spelling بھوشیہ)
- the future (that which is yet to happen)
 - (grammar) future tense
- भविष्यकाल ― bhaviṣyakāl ― future tense (less ambiguous)
 
 
Declension
    
References
    
- McGregor, Ronald Stuart (1993) “भविष्य”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
 
Sanskrit
    
    Alternative scripts
    
Alternative scripts
- ভৱিষ্য (Assamese script)
 - ᬪᬯᬶᬱ᭄ᬬ (Balinese script)
 - ভবিষ্য (Bengali script)
 - 𑰥𑰪𑰰𑰬𑰿𑰧 (Bhaiksuki script)
 - 𑀪𑀯𑀺𑀱𑁆𑀬 (Brahmi script)
 - ဘဝိၑျ (Burmese script)
 - ભવિષ્ય (Gujarati script)
 - ਭਵਿਸ਼੍ਯ (Gurmukhi script)
 - 𑌭𑌵𑌿𑌷𑍍𑌯 (Grantha script)
 - ꦨꦮꦶꦰꦾ (Javanese script)
 - 𑂦𑂫𑂱𑂭𑂹𑂨 (Kaithi script)
 - ಭವಿಷ್ಯ (Kannada script)
 - ភវិឞ្យ (Khmer script)
 - ຠວິຩ຺ຍ (Lao script)
 - ഭവിഷ്യ (Malayalam script)
 - ᢨᠠᠸᡳᢢᠶᠠ (Manchu script)
 - 𑘥𑘪𑘱𑘬𑘿𑘧 (Modi script)
 - ᠪᠾᠠᠸᠢᢔᠶᠠ (Mongolian script)
 - 𑧅𑧊𑧒𑧌𑧠𑧇 (Nandinagari script)
 - 𑐨𑐰𑐶𑐲𑑂𑐫 (Newa script)
 - ଭଵିଷ୍ଯ (Odia script)
 - ꢩꢮꢶꢰ꣄ꢫ (Saurashtra script)
 - 𑆨𑆮𑆴𑆰𑇀𑆪 (Sharada script)
 - 𑖥𑖪𑖰𑖬𑖿𑖧 (Siddham script)
 - භවිෂ්ය (Sinhalese script)
 - 𑩳𑩾𑩑𑪀 𑪙𑩻 (Soyombo script)
 - 𑚡𑚦𑚮𑚶𑚣 (Takri script)
 - ப⁴விஷ்ய (Tamil script)
 - భవిష్య (Telugu script)
 - ภวิษฺย (Thai script)
 - བྷ་ཝི་ཥྱ (Tibetan script)
 - 𑒦𑒫𑒱𑒭𑓂𑒨 (Tirhuta script)
 - 𑨡𑨭𑨁𑨯𑩇𑨪 (Zanabazar Square script)
 
Etymology
    
Back-formation from भविष्यति (bhaviṣyati).
Declension
    
| Neuter a-stem declension of भविष्य (bhaviṣya) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | भविष्यम् bhaviṣyam  | 
भविष्ये bhaviṣye  | 
भविष्याणि / भविष्या¹ bhaviṣyāṇi / bhaviṣyā¹  | 
| Vocative | भविष्य bhaviṣya  | 
भविष्ये bhaviṣye  | 
भविष्याणि / भविष्या¹ bhaviṣyāṇi / bhaviṣyā¹  | 
| Accusative | भविष्यम् bhaviṣyam  | 
भविष्ये bhaviṣye  | 
भविष्याणि / भविष्या¹ bhaviṣyāṇi / bhaviṣyā¹  | 
| Instrumental | भविष्येण bhaviṣyeṇa  | 
भविष्याभ्याम् bhaviṣyābhyām  | 
भविष्यैः / भविष्येभिः¹ bhaviṣyaiḥ / bhaviṣyebhiḥ¹  | 
| Dative | भविष्याय bhaviṣyāya  | 
भविष्याभ्याम् bhaviṣyābhyām  | 
भविष्येभ्यः bhaviṣyebhyaḥ  | 
| Ablative | भविष्यात् bhaviṣyāt  | 
भविष्याभ्याम् bhaviṣyābhyām  | 
भविष्येभ्यः bhaviṣyebhyaḥ  | 
| Genitive | भविष्यस्य bhaviṣyasya  | 
भविष्ययोः bhaviṣyayoḥ  | 
भविष्याणाम् bhaviṣyāṇām  | 
| Locative | भविष्ये bhaviṣye  | 
भविष्ययोः bhaviṣyayoḥ  | 
भविष्येषु bhaviṣyeṣu  | 
| Notes | 
  | ||
Descendants
    
- →Tatsama:
- Bengali: ভবিষ্যৎ (bhobiśśot)
 - Hindi: भविष्य (bhaviṣya)
 - Malayalam: ഭവിഷ്യത്ത് (bhaviṣyattŭ)
 - Odia: ଭବିଷ୍ୟତ (bhôbiṣyôtô)
 - Telugu: భవిష్యత్తు (bhaviṣyattu)
 
 
Adjective
    
भविष्य • (bhaviṣya) stem
Declension
    
| Masculine a-stem declension of भविष्य (bhaviṣya) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | भविष्यः bhaviṣyaḥ  | 
भविष्यौ / भविष्या¹ bhaviṣyau / bhaviṣyā¹  | 
भविष्याः / भविष्यासः¹ bhaviṣyāḥ / bhaviṣyāsaḥ¹  | 
| Vocative | भविष्य bhaviṣya  | 
भविष्यौ / भविष्या¹ bhaviṣyau / bhaviṣyā¹  | 
भविष्याः / भविष्यासः¹ bhaviṣyāḥ / bhaviṣyāsaḥ¹  | 
| Accusative | भविष्यम् bhaviṣyam  | 
भविष्यौ / भविष्या¹ bhaviṣyau / bhaviṣyā¹  | 
भविष्यान् bhaviṣyān  | 
| Instrumental | भविष्येण bhaviṣyeṇa  | 
भविष्याभ्याम् bhaviṣyābhyām  | 
भविष्यैः / भविष्येभिः¹ bhaviṣyaiḥ / bhaviṣyebhiḥ¹  | 
| Dative | भविष्याय bhaviṣyāya  | 
भविष्याभ्याम् bhaviṣyābhyām  | 
भविष्येभ्यः bhaviṣyebhyaḥ  | 
| Ablative | भविष्यात् bhaviṣyāt  | 
भविष्याभ्याम् bhaviṣyābhyām  | 
भविष्येभ्यः bhaviṣyebhyaḥ  | 
| Genitive | भविष्यस्य bhaviṣyasya  | 
भविष्ययोः bhaviṣyayoḥ  | 
भविष्याणाम् bhaviṣyāṇām  | 
| Locative | भविष्ये bhaviṣye  | 
भविष्ययोः bhaviṣyayoḥ  | 
भविष्येषु bhaviṣyeṣu  | 
| Notes | 
  | ||
| Feminine ā-stem declension of भविष्या (bhaviṣyā) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | भविष्या bhaviṣyā  | 
भविष्ये bhaviṣye  | 
भविष्याः bhaviṣyāḥ  | 
| Vocative | भविष्ये bhaviṣye  | 
भविष्ये bhaviṣye  | 
भविष्याः bhaviṣyāḥ  | 
| Accusative | भविष्याम् bhaviṣyām  | 
भविष्ये bhaviṣye  | 
भविष्याः bhaviṣyāḥ  | 
| Instrumental | भविष्यया / भविष्या¹ bhaviṣyayā / bhaviṣyā¹  | 
भविष्याभ्याम् bhaviṣyābhyām  | 
भविष्याभिः bhaviṣyābhiḥ  | 
| Dative | भविष्यायै bhaviṣyāyai  | 
भविष्याभ्याम् bhaviṣyābhyām  | 
भविष्याभ्यः bhaviṣyābhyaḥ  | 
| Ablative | भविष्यायाः / भविष्यायै² bhaviṣyāyāḥ / bhaviṣyāyai²  | 
भविष्याभ्याम् bhaviṣyābhyām  | 
भविष्याभ्यः bhaviṣyābhyaḥ  | 
| Genitive | भविष्यायाः / भविष्यायै² bhaviṣyāyāḥ / bhaviṣyāyai²  | 
भविष्ययोः bhaviṣyayoḥ  | 
भविष्याणाम् bhaviṣyāṇām  | 
| Locative | भविष्यायाम् bhaviṣyāyām  | 
भविष्ययोः bhaviṣyayoḥ  | 
भविष्यासु bhaviṣyāsu  | 
| Notes | 
  | ||
| Neuter a-stem declension of भविष्य (bhaviṣya) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | भविष्यम् bhaviṣyam  | 
भविष्ये bhaviṣye  | 
भविष्याणि / भविष्या¹ bhaviṣyāṇi / bhaviṣyā¹  | 
| Vocative | भविष्य bhaviṣya  | 
भविष्ये bhaviṣye  | 
भविष्याणि / भविष्या¹ bhaviṣyāṇi / bhaviṣyā¹  | 
| Accusative | भविष्यम् bhaviṣyam  | 
भविष्ये bhaviṣye  | 
भविष्याणि / भविष्या¹ bhaviṣyāṇi / bhaviṣyā¹  | 
| Instrumental | भविष्येण bhaviṣyeṇa  | 
भविष्याभ्याम् bhaviṣyābhyām  | 
भविष्यैः / भविष्येभिः¹ bhaviṣyaiḥ / bhaviṣyebhiḥ¹  | 
| Dative | भविष्याय bhaviṣyāya  | 
भविष्याभ्याम् bhaviṣyābhyām  | 
भविष्येभ्यः bhaviṣyebhyaḥ  | 
| Ablative | भविष्यात् bhaviṣyāt  | 
भविष्याभ्याम् bhaviṣyābhyām  | 
भविष्येभ्यः bhaviṣyebhyaḥ  | 
| Genitive | भविष्यस्य bhaviṣyasya  | 
भविष्ययोः bhaviṣyayoḥ  | 
भविष्याणाम् bhaviṣyāṇām  | 
| Locative | भविष्ये bhaviṣye  | 
भविष्ययोः bhaviṣyayoḥ  | 
भविष्येषु bhaviṣyeṣu  | 
| Notes | 
  | ||
References
    
- Monier Williams (1899) “भविष्य”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 749.
 
    This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.