भल्लातक
Sanskrit
Etymology
(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
Noun
भल्लातक • (bhallātaka) stem, m
Declension
| Masculine a-stem declension of भल्लातक (bhallātaka) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | भल्लातकः bhallātakaḥ |
भल्लातकौ / भल्लातका¹ bhallātakau / bhallātakā¹ |
भल्लातकाः / भल्लातकासः¹ bhallātakāḥ / bhallātakāsaḥ¹ |
| Vocative | भल्लातक bhallātaka |
भल्लातकौ / भल्लातका¹ bhallātakau / bhallātakā¹ |
भल्लातकाः / भल्लातकासः¹ bhallātakāḥ / bhallātakāsaḥ¹ |
| Accusative | भल्लातकम् bhallātakam |
भल्लातकौ / भल्लातका¹ bhallātakau / bhallātakā¹ |
भल्लातकान् bhallātakān |
| Instrumental | भल्लातकेन bhallātakena |
भल्लातकाभ्याम् bhallātakābhyām |
भल्लातकैः / भल्लातकेभिः¹ bhallātakaiḥ / bhallātakebhiḥ¹ |
| Dative | भल्लातकाय bhallātakāya |
भल्लातकाभ्याम् bhallātakābhyām |
भल्लातकेभ्यः bhallātakebhyaḥ |
| Ablative | भल्लातकात् bhallātakāt |
भल्लातकाभ्याम् bhallātakābhyām |
भल्लातकेभ्यः bhallātakebhyaḥ |
| Genitive | भल्लातकस्य bhallātakasya |
भल्लातकयोः bhallātakayoḥ |
भल्लातकानाम् bhallātakānām |
| Locative | भल्लातके bhallātake |
भल्लातकयोः bhallātakayoḥ |
भल्लातकेषु bhallātakeṣu |
| Notes |
| ||
Declension
| Neuter a-stem declension of भल्लातक (bhallātaka) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | भल्लातकम् bhallātakam |
भल्लातके bhallātake |
भल्लातकानि bhallātakāni |
| Vocative | भल्लातक bhallātaka |
भल्लातके bhallātake |
भल्लातकानि bhallātakāni |
| Accusative | भल्लातकम् bhallātakam |
भल्लातके bhallātake |
भल्लातकानि bhallātakāni |
| Instrumental | भल्लातकेन bhallātakena |
भल्लातकाभ्याम् bhallātakābhyām |
भल्लातकैः bhallātakaiḥ |
| Dative | भल्लातकाय bhallātakāya |
भल्लातकाभ्याम् bhallātakābhyām |
भल्लातकेभ्यः bhallātakebhyaḥ |
| Ablative | भल्लातकात् bhallātakāt |
भल्लातकाभ्याम् bhallātakābhyām |
भल्लातकेभ्यः bhallātakebhyaḥ |
| Genitive | भल्लातकस्य bhallātakasya |
भल्लातकयोः bhallātakayoḥ |
भल्लातकानाम् bhallātakānām |
| Locative | भल्लातके bhallātake |
भल्लातकयोः bhallātakayoḥ |
भल्लातकेषु bhallātakeṣu |
References
- Monier Williams (1899) “भल्लातक”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 748.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.