बान्धव
Sanskrit
    
    Alternative scripts
    
Alternative scripts
- বান্ধৱ (Assamese script)
 - ᬩᬵᬦ᭄ᬥᬯ (Balinese script)
 - বান্ধব (Bengali script)
 - 𑰤𑰯𑰡𑰿𑰠𑰪 (Bhaiksuki script)
 - 𑀩𑀸𑀦𑁆𑀥𑀯 (Brahmi script)
 - ဗာန္ဓဝ (Burmese script)
 - બાન્ધવ (Gujarati script)
 - ਬਾਨੑਧਵ (Gurmukhi script)
 - 𑌬𑌾𑌨𑍍𑌧𑌵 (Grantha script)
 - ꦧꦴꦤ꧀ꦣꦮ (Javanese script)
 - 𑂥𑂰𑂢𑂹𑂡𑂫 (Kaithi script)
 - ಬಾನ್ಧವ (Kannada script)
 - ពាន្ធវ (Khmer script)
 - ພານ຺ຘວ (Lao script)
 - ബാന്ധവ (Malayalam script)
 - ᠪᠠ᠊ᠠᠨᢡᠠᠸᠠ (Manchu script)
 - 𑘤𑘰𑘡𑘿𑘠𑘪 (Modi script)
 - ᠪᠠᢗᠨᢑᠾᠠᠸᠠ᠋ (Mongolian script)
 - 𑧄𑧑𑧁𑧠𑧀𑧊 (Nandinagari script)
 - 𑐧𑐵𑐣𑑂𑐢𑐰 (Newa script)
 - ବାନ୍ଧଵ (Odia script)
 - ꢨꢵꢥ꣄ꢤꢮ (Saurashtra script)
 - 𑆧𑆳𑆤𑇀𑆣𑆮 (Sharada script)
 - 𑖤𑖯𑖡𑖿𑖠𑖪 (Siddham script)
 - බාන්ධව (Sinhalese script)
 - 𑩲𑩛𑩯 𑪙𑩮𑩾 (Soyombo script)
 - 𑚠𑚭𑚝𑚶𑚜𑚦 (Takri script)
 - ப³ாந்த⁴வ (Tamil script)
 - బాన్ధవ (Telugu script)
 - พานฺธว (Thai script)
 - བཱ་ནྡྷ་ཝ (Tibetan script)
 - 𑒥𑒰𑒢𑓂𑒡𑒫 (Tirhuta script)
 - 𑨠𑨊𑨝𑩇𑨜𑨭 (Zanabazar Square script)
 
Declension
    
| Masculine a-stem declension of बान्धव (bāndhava) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | बान्धवः bāndhavaḥ  | 
बान्धवौ / बान्धवा¹ bāndhavau / bāndhavā¹  | 
बान्धवाः / बान्धवासः¹ bāndhavāḥ / bāndhavāsaḥ¹  | 
| Vocative | बान्धव bāndhava  | 
बान्धवौ / बान्धवा¹ bāndhavau / bāndhavā¹  | 
बान्धवाः / बान्धवासः¹ bāndhavāḥ / bāndhavāsaḥ¹  | 
| Accusative | बान्धवम् bāndhavam  | 
बान्धवौ / बान्धवा¹ bāndhavau / bāndhavā¹  | 
बान्धवान् bāndhavān  | 
| Instrumental | बान्धवेन bāndhavena  | 
बान्धवाभ्याम् bāndhavābhyām  | 
बान्धवैः / बान्धवेभिः¹ bāndhavaiḥ / bāndhavebhiḥ¹  | 
| Dative | बान्धवाय bāndhavāya  | 
बान्धवाभ्याम् bāndhavābhyām  | 
बान्धवेभ्यः bāndhavebhyaḥ  | 
| Ablative | बान्धवात् bāndhavāt  | 
बान्धवाभ्याम् bāndhavābhyām  | 
बान्धवेभ्यः bāndhavebhyaḥ  | 
| Genitive | बान्धवस्य bāndhavasya  | 
बान्धवयोः bāndhavayoḥ  | 
बान्धवानाम् bāndhavānām  | 
| Locative | बान्धवे bāndhave  | 
बान्धवयोः bāndhavayoḥ  | 
बान्धवेषु bāndhaveṣu  | 
| Notes | 
  | ||
| Neuter a-stem declension of बान्धव (bāndhava) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | बान्धवम् bāndhavam  | 
बान्धवे bāndhave  | 
बान्धवानि / बान्धवा¹ bāndhavāni / bāndhavā¹  | 
| Vocative | बान्धव bāndhava  | 
बान्धवे bāndhave  | 
बान्धवानि / बान्धवा¹ bāndhavāni / bāndhavā¹  | 
| Accusative | बान्धवम् bāndhavam  | 
बान्धवे bāndhave  | 
बान्धवानि / बान्धवा¹ bāndhavāni / bāndhavā¹  | 
| Instrumental | बान्धवेन bāndhavena  | 
बान्धवाभ्याम् bāndhavābhyām  | 
बान्धवैः / बान्धवेभिः¹ bāndhavaiḥ / bāndhavebhiḥ¹  | 
| Dative | बान्धवाय bāndhavāya  | 
बान्धवाभ्याम् bāndhavābhyām  | 
बान्धवेभ्यः bāndhavebhyaḥ  | 
| Ablative | बान्धवात् bāndhavāt  | 
बान्धवाभ्याम् bāndhavābhyām  | 
बान्धवेभ्यः bāndhavebhyaḥ  | 
| Genitive | बान्धवस्य bāndhavasya  | 
बान्धवयोः bāndhavayoḥ  | 
बान्धवानाम् bāndhavānām  | 
| Locative | बान्धवे bāndhave  | 
बान्धवयोः bāndhavayoḥ  | 
बान्धवेषु bāndhaveṣu  | 
| Notes | 
  | ||
| Feminine ā-stem declension of बान्धवा (bāndhavā) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | बान्धवा bāndhavā  | 
बान्धवे bāndhave  | 
बान्धवाः bāndhavāḥ  | 
| Vocative | बान्धवे bāndhave  | 
बान्धवे bāndhave  | 
बान्धवाः bāndhavāḥ  | 
| Accusative | बान्धवाम् bāndhavām  | 
बान्धवे bāndhave  | 
बान्धवाः bāndhavāḥ  | 
| Instrumental | बान्धवया / बान्धवा¹ bāndhavayā / bāndhavā¹  | 
बान्धवाभ्याम् bāndhavābhyām  | 
बान्धवाभिः bāndhavābhiḥ  | 
| Dative | बान्धवायै bāndhavāyai  | 
बान्धवाभ्याम् bāndhavābhyām  | 
बान्धवाभ्यः bāndhavābhyaḥ  | 
| Ablative | बान्धवायाः / बान्धवायै² bāndhavāyāḥ / bāndhavāyai²  | 
बान्धवाभ्याम् bāndhavābhyām  | 
बान्धवाभ्यः bāndhavābhyaḥ  | 
| Genitive | बान्धवायाः / बान्धवायै² bāndhavāyāḥ / bāndhavāyai²  | 
बान्धवयोः bāndhavayoḥ  | 
बान्धवानाम् bāndhavānām  | 
| Locative | बान्धवायाम् bāndhavāyām  | 
बान्धवयोः bāndhavayoḥ  | 
बान्धवासु bāndhavāsu  | 
| Notes | 
  | ||
| Feminine ī-stem declension of बान्धवी (bāndhavī) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | बान्धवी bāndhavī  | 
बान्धव्यौ / बान्धवी¹ bāndhavyau / bāndhavī¹  | 
बान्धव्यः / बान्धवीः¹ bāndhavyaḥ / bāndhavīḥ¹  | 
| Vocative | बान्धवि bāndhavi  | 
बान्धव्यौ / बान्धवी¹ bāndhavyau / bāndhavī¹  | 
बान्धव्यः / बान्धवीः¹ bāndhavyaḥ / bāndhavīḥ¹  | 
| Accusative | बान्धवीम् bāndhavīm  | 
बान्धव्यौ / बान्धवी¹ bāndhavyau / bāndhavī¹  | 
बान्धवीः bāndhavīḥ  | 
| Instrumental | बान्धव्या bāndhavyā  | 
बान्धवीभ्याम् bāndhavībhyām  | 
बान्धवीभिः bāndhavībhiḥ  | 
| Dative | बान्धव्यै bāndhavyai  | 
बान्धवीभ्याम् bāndhavībhyām  | 
बान्धवीभ्यः bāndhavībhyaḥ  | 
| Ablative | बान्धव्याः / बान्धव्यै² bāndhavyāḥ / bāndhavyai²  | 
बान्धवीभ्याम् bāndhavībhyām  | 
बान्धवीभ्यः bāndhavībhyaḥ  | 
| Genitive | बान्धव्याः / बान्धव्यै² bāndhavyāḥ / bāndhavyai²  | 
बान्धव्योः bāndhavyoḥ  | 
बान्धवीनाम् bāndhavīnām  | 
| Locative | बान्धव्याम् bāndhavyām  | 
बान्धव्योः bāndhavyoḥ  | 
बान्धवीषु bāndhavīṣu  | 
| Notes | 
  | ||
Derived terms
    
- बन्धवा f (bandhavā), बन्धवी f (bandhavī)
 
Further reading
    
- Hellwig, Oliver (2010-2024) “bāndhava”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
 
    This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.