अधिकारिन्
Sanskrit
Declension
| Masculine in-stem declension of अधिकारिन् (adhikārin) | |||
|---|---|---|---|
| Singular | Dual | Plural | |
| Nominative | अधिकारी adhikārī |
अधिकारिणौ / अधिकारिणा¹ adhikāriṇau / adhikāriṇā¹ |
अधिकारिणः adhikāriṇaḥ |
| Vocative | अधिकारिन् adhikārin |
अधिकारिणौ / अधिकारिणा¹ adhikāriṇau / adhikāriṇā¹ |
अधिकारिणः adhikāriṇaḥ |
| Accusative | अधिकारिणम् adhikāriṇam |
अधिकारिणौ / अधिकारिणा¹ adhikāriṇau / adhikāriṇā¹ |
अधिकारिणः adhikāriṇaḥ |
| Instrumental | अधिकारिणा adhikāriṇā |
अधिकारिभ्याम् adhikāribhyām |
अधिकारिभिः adhikāribhiḥ |
| Dative | अधिकारिणे adhikāriṇe |
अधिकारिभ्याम् adhikāribhyām |
अधिकारिभ्यः adhikāribhyaḥ |
| Ablative | अधिकारिणः adhikāriṇaḥ |
अधिकारिभ्याम् adhikāribhyām |
अधिकारिभ्यः adhikāribhyaḥ |
| Genitive | अधिकारिणः adhikāriṇaḥ |
अधिकारिणोः adhikāriṇoḥ |
अधिकारिणाम् adhikāriṇām |
| Locative | अधिकारिणि adhikāriṇi |
अधिकारिणोः adhikāriṇoḥ |
अधिकारिषु adhikāriṣu |
| Notes |
| ||
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.